Declension table of ?salileśvara

Deva

MasculineSingularDualPlural
Nominativesalileśvaraḥ salileśvarau salileśvarāḥ
Vocativesalileśvara salileśvarau salileśvarāḥ
Accusativesalileśvaram salileśvarau salileśvarān
Instrumentalsalileśvareṇa salileśvarābhyām salileśvaraiḥ salileśvarebhiḥ
Dativesalileśvarāya salileśvarābhyām salileśvarebhyaḥ
Ablativesalileśvarāt salileśvarābhyām salileśvarebhyaḥ
Genitivesalileśvarasya salileśvarayoḥ salileśvarāṇām
Locativesalileśvare salileśvarayoḥ salileśvareṣu

Compound salileśvara -

Adverb -salileśvaram -salileśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria