Declension table of ?salilavatā

Deva

FeminineSingularDualPlural
Nominativesalilavatā salilavate salilavatāḥ
Vocativesalilavate salilavate salilavatāḥ
Accusativesalilavatām salilavate salilavatāḥ
Instrumentalsalilavatayā salilavatābhyām salilavatābhiḥ
Dativesalilavatāyai salilavatābhyām salilavatābhyaḥ
Ablativesalilavatāyāḥ salilavatābhyām salilavatābhyaḥ
Genitivesalilavatāyāḥ salilavatayoḥ salilavatānām
Locativesalilavatāyām salilavatayoḥ salilavatāsu

Adverb -salilavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria