Declension table of ?salilavat

Deva

NeuterSingularDualPlural
Nominativesalilavat salilavantī salilavatī salilavanti
Vocativesalilavat salilavantī salilavatī salilavanti
Accusativesalilavat salilavantī salilavatī salilavanti
Instrumentalsalilavatā salilavadbhyām salilavadbhiḥ
Dativesalilavate salilavadbhyām salilavadbhyaḥ
Ablativesalilavataḥ salilavadbhyām salilavadbhyaḥ
Genitivesalilavataḥ salilavatoḥ salilavatām
Locativesalilavati salilavatoḥ salilavatsu

Adverb -salilavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria