Declension table of ?salilavātā

Deva

FeminineSingularDualPlural
Nominativesalilavātā salilavāte salilavātāḥ
Vocativesalilavāte salilavāte salilavātāḥ
Accusativesalilavātām salilavāte salilavātāḥ
Instrumentalsalilavātayā salilavātābhyām salilavātābhiḥ
Dativesalilavātāyai salilavātābhyām salilavātābhyaḥ
Ablativesalilavātāyāḥ salilavātābhyām salilavātābhyaḥ
Genitivesalilavātāyāḥ salilavātayoḥ salilavātānām
Locativesalilavātāyām salilavātayoḥ salilavātāsu

Adverb -salilavātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria