Declension table of ?salilatva

Deva

NeuterSingularDualPlural
Nominativesalilatvam salilatve salilatvāni
Vocativesalilatva salilatve salilatvāni
Accusativesalilatvam salilatve salilatvāni
Instrumentalsalilatvena salilatvābhyām salilatvaiḥ
Dativesalilatvāya salilatvābhyām salilatvebhyaḥ
Ablativesalilatvāt salilatvābhyām salilatvebhyaḥ
Genitivesalilatvasya salilatvayoḥ salilatvānām
Locativesalilatve salilatvayoḥ salilatveṣu

Compound salilatva -

Adverb -salilatvam -salilatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria