Declension table of ?salilarāśi

Deva

MasculineSingularDualPlural
Nominativesalilarāśiḥ salilarāśī salilarāśayaḥ
Vocativesalilarāśe salilarāśī salilarāśayaḥ
Accusativesalilarāśim salilarāśī salilarāśīn
Instrumentalsalilarāśinā salilarāśibhyām salilarāśibhiḥ
Dativesalilarāśaye salilarāśibhyām salilarāśibhyaḥ
Ablativesalilarāśeḥ salilarāśibhyām salilarāśibhyaḥ
Genitivesalilarāśeḥ salilarāśyoḥ salilarāśīnām
Locativesalilarāśau salilarāśyoḥ salilarāśiṣu

Compound salilarāśi -

Adverb -salilarāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria