Declension table of ?salilapavanāśin

Deva

NeuterSingularDualPlural
Nominativesalilapavanāśi salilapavanāśinī salilapavanāśīni
Vocativesalilapavanāśin salilapavanāśi salilapavanāśinī salilapavanāśīni
Accusativesalilapavanāśi salilapavanāśinī salilapavanāśīni
Instrumentalsalilapavanāśinā salilapavanāśibhyām salilapavanāśibhiḥ
Dativesalilapavanāśine salilapavanāśibhyām salilapavanāśibhyaḥ
Ablativesalilapavanāśinaḥ salilapavanāśibhyām salilapavanāśibhyaḥ
Genitivesalilapavanāśinaḥ salilapavanāśinoḥ salilapavanāśinām
Locativesalilapavanāśini salilapavanāśinoḥ salilapavanāśiṣu

Compound salilapavanāśi -

Adverb -salilapavanāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria