Declension table of ?salilāśana

Deva

NeuterSingularDualPlural
Nominativesalilāśanam salilāśane salilāśanāni
Vocativesalilāśana salilāśane salilāśanāni
Accusativesalilāśanam salilāśane salilāśanāni
Instrumentalsalilāśanena salilāśanābhyām salilāśanaiḥ
Dativesalilāśanāya salilāśanābhyām salilāśanebhyaḥ
Ablativesalilāśanāt salilāśanābhyām salilāśanebhyaḥ
Genitivesalilāśanasya salilāśanayoḥ salilāśanānām
Locativesalilāśane salilāśanayoḥ salilāśaneṣu

Compound salilāśana -

Adverb -salilāśanam -salilāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria