Declension table of ?salilāśana

Deva

MasculineSingularDualPlural
Nominativesalilāśanaḥ salilāśanau salilāśanāḥ
Vocativesalilāśana salilāśanau salilāśanāḥ
Accusativesalilāśanam salilāśanau salilāśanān
Instrumentalsalilāśanena salilāśanābhyām salilāśanaiḥ salilāśanebhiḥ
Dativesalilāśanāya salilāśanābhyām salilāśanebhyaḥ
Ablativesalilāśanāt salilāśanābhyām salilāśanebhyaḥ
Genitivesalilāśanasya salilāśanayoḥ salilāśanānām
Locativesalilāśane salilāśanayoḥ salilāśaneṣu

Compound salilāśana -

Adverb -salilāśanam -salilāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria