Declension table of ?salilāvatī

Deva

FeminineSingularDualPlural
Nominativesalilāvatī salilāvatyau salilāvatyaḥ
Vocativesalilāvati salilāvatyau salilāvatyaḥ
Accusativesalilāvatīm salilāvatyau salilāvatīḥ
Instrumentalsalilāvatyā salilāvatībhyām salilāvatībhiḥ
Dativesalilāvatyai salilāvatībhyām salilāvatībhyaḥ
Ablativesalilāvatyāḥ salilāvatībhyām salilāvatībhyaḥ
Genitivesalilāvatyāḥ salilāvatyoḥ salilāvatīnām
Locativesalilāvatyām salilāvatyoḥ salilāvatīṣu

Compound salilāvati - salilāvatī -

Adverb -salilāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria