Declension table of ?salilārthinī

Deva

FeminineSingularDualPlural
Nominativesalilārthinī salilārthinyau salilārthinyaḥ
Vocativesalilārthini salilārthinyau salilārthinyaḥ
Accusativesalilārthinīm salilārthinyau salilārthinīḥ
Instrumentalsalilārthinyā salilārthinībhyām salilārthinībhiḥ
Dativesalilārthinyai salilārthinībhyām salilārthinībhyaḥ
Ablativesalilārthinyāḥ salilārthinībhyām salilārthinībhyaḥ
Genitivesalilārthinyāḥ salilārthinyoḥ salilārthinīnām
Locativesalilārthinyām salilārthinyoḥ salilārthinīṣu

Compound salilārthini - salilārthinī -

Adverb -salilārthini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria