Declension table of ?salīlaparihāsā

Deva

FeminineSingularDualPlural
Nominativesalīlaparihāsā salīlaparihāse salīlaparihāsāḥ
Vocativesalīlaparihāse salīlaparihāse salīlaparihāsāḥ
Accusativesalīlaparihāsām salīlaparihāse salīlaparihāsāḥ
Instrumentalsalīlaparihāsayā salīlaparihāsābhyām salīlaparihāsābhiḥ
Dativesalīlaparihāsāyai salīlaparihāsābhyām salīlaparihāsābhyaḥ
Ablativesalīlaparihāsāyāḥ salīlaparihāsābhyām salīlaparihāsābhyaḥ
Genitivesalīlaparihāsāyāḥ salīlaparihāsayoḥ salīlaparihāsānām
Locativesalīlaparihāsāyām salīlaparihāsayoḥ salīlaparihāsāsu

Adverb -salīlaparihāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria