Declension table of ?salīlaparihāsa

Deva

NeuterSingularDualPlural
Nominativesalīlaparihāsam salīlaparihāse salīlaparihāsāni
Vocativesalīlaparihāsa salīlaparihāse salīlaparihāsāni
Accusativesalīlaparihāsam salīlaparihāse salīlaparihāsāni
Instrumentalsalīlaparihāsena salīlaparihāsābhyām salīlaparihāsaiḥ
Dativesalīlaparihāsāya salīlaparihāsābhyām salīlaparihāsebhyaḥ
Ablativesalīlaparihāsāt salīlaparihāsābhyām salīlaparihāsebhyaḥ
Genitivesalīlaparihāsasya salīlaparihāsayoḥ salīlaparihāsānām
Locativesalīlaparihāse salīlaparihāsayoḥ salīlaparihāseṣu

Compound salīlaparihāsa -

Adverb -salīlaparihāsam -salīlaparihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria