Declension table of ?salīlaparihāsa

Deva

MasculineSingularDualPlural
Nominativesalīlaparihāsaḥ salīlaparihāsau salīlaparihāsāḥ
Vocativesalīlaparihāsa salīlaparihāsau salīlaparihāsāḥ
Accusativesalīlaparihāsam salīlaparihāsau salīlaparihāsān
Instrumentalsalīlaparihāsena salīlaparihāsābhyām salīlaparihāsaiḥ salīlaparihāsebhiḥ
Dativesalīlaparihāsāya salīlaparihāsābhyām salīlaparihāsebhyaḥ
Ablativesalīlaparihāsāt salīlaparihāsābhyām salīlaparihāsebhyaḥ
Genitivesalīlaparihāsasya salīlaparihāsayoḥ salīlaparihāsānām
Locativesalīlaparihāse salīlaparihāsayoḥ salīlaparihāseṣu

Compound salīlaparihāsa -

Adverb -salīlaparihāsam -salīlaparihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria