Declension table of ?salīlahaṃsagamanā

Deva

FeminineSingularDualPlural
Nominativesalīlahaṃsagamanā salīlahaṃsagamane salīlahaṃsagamanāḥ
Vocativesalīlahaṃsagamane salīlahaṃsagamane salīlahaṃsagamanāḥ
Accusativesalīlahaṃsagamanām salīlahaṃsagamane salīlahaṃsagamanāḥ
Instrumentalsalīlahaṃsagamanayā salīlahaṃsagamanābhyām salīlahaṃsagamanābhiḥ
Dativesalīlahaṃsagamanāyai salīlahaṃsagamanābhyām salīlahaṃsagamanābhyaḥ
Ablativesalīlahaṃsagamanāyāḥ salīlahaṃsagamanābhyām salīlahaṃsagamanābhyaḥ
Genitivesalīlahaṃsagamanāyāḥ salīlahaṃsagamanayoḥ salīlahaṃsagamanānām
Locativesalīlahaṃsagamanāyām salīlahaṃsagamanayoḥ salīlahaṃsagamanāsu

Adverb -salīlahaṃsagamanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria