Declension table of ?salīlagajagāmin

Deva

MasculineSingularDualPlural
Nominativesalīlagajagāmī salīlagajagāminau salīlagajagāminaḥ
Vocativesalīlagajagāmin salīlagajagāminau salīlagajagāminaḥ
Accusativesalīlagajagāminam salīlagajagāminau salīlagajagāminaḥ
Instrumentalsalīlagajagāminā salīlagajagāmibhyām salīlagajagāmibhiḥ
Dativesalīlagajagāmine salīlagajagāmibhyām salīlagajagāmibhyaḥ
Ablativesalīlagajagāminaḥ salīlagajagāmibhyām salīlagajagāmibhyaḥ
Genitivesalīlagajagāminaḥ salīlagajagāminoḥ salīlagajagāminām
Locativesalīlagajagāmini salīlagajagāminoḥ salīlagajagāmiṣu

Compound salīlagajagāmi -

Adverb -salīlagajagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria