Declension table of ?saligā

Deva

FeminineSingularDualPlural
Nominativesaligā salige saligāḥ
Vocativesalige salige saligāḥ
Accusativesaligām salige saligāḥ
Instrumentalsaligayā saligābhyām saligābhiḥ
Dativesaligāyai saligābhyām saligābhyaḥ
Ablativesaligāyāḥ saligābhyām saligābhyaḥ
Genitivesaligāyāḥ saligayoḥ saligānām
Locativesaligāyām saligayoḥ saligāsu

Adverb -saligam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria