Declension table of ?saliṅga

Deva

MasculineSingularDualPlural
Nominativesaliṅgaḥ saliṅgau saliṅgāḥ
Vocativesaliṅga saliṅgau saliṅgāḥ
Accusativesaliṅgam saliṅgau saliṅgān
Instrumentalsaliṅgena saliṅgābhyām saliṅgaiḥ saliṅgebhiḥ
Dativesaliṅgāya saliṅgābhyām saliṅgebhyaḥ
Ablativesaliṅgāt saliṅgābhyām saliṅgebhyaḥ
Genitivesaliṅgasya saliṅgayoḥ saliṅgānām
Locativesaliṅge saliṅgayoḥ saliṅgeṣu

Compound saliṅga -

Adverb -saliṅgam -saliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria