Declension table of ?salakṣman

Deva

MasculineSingularDualPlural
Nominativesalakṣmā salakṣmāṇau salakṣmāṇaḥ
Vocativesalakṣman salakṣmāṇau salakṣmāṇaḥ
Accusativesalakṣmāṇam salakṣmāṇau salakṣmaṇaḥ
Instrumentalsalakṣmaṇā salakṣmabhyām salakṣmabhiḥ
Dativesalakṣmaṇe salakṣmabhyām salakṣmabhyaḥ
Ablativesalakṣmaṇaḥ salakṣmabhyām salakṣmabhyaḥ
Genitivesalakṣmaṇaḥ salakṣmaṇoḥ salakṣmaṇām
Locativesalakṣmaṇi salakṣmaṇoḥ salakṣmasu

Compound salakṣma -

Adverb -salakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria