Declension table of salakṣaṇa

Deva

MasculineSingularDualPlural
Nominativesalakṣaṇaḥ salakṣaṇau salakṣaṇāḥ
Vocativesalakṣaṇa salakṣaṇau salakṣaṇāḥ
Accusativesalakṣaṇam salakṣaṇau salakṣaṇān
Instrumentalsalakṣaṇena salakṣaṇābhyām salakṣaṇaiḥ salakṣaṇebhiḥ
Dativesalakṣaṇāya salakṣaṇābhyām salakṣaṇebhyaḥ
Ablativesalakṣaṇāt salakṣaṇābhyām salakṣaṇebhyaḥ
Genitivesalakṣaṇasya salakṣaṇayoḥ salakṣaṇānām
Locativesalakṣaṇe salakṣaṇayoḥ salakṣaṇeṣu

Compound salakṣaṇa -

Adverb -salakṣaṇam -salakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria