Declension table of ?salakṣa

Deva

NeuterSingularDualPlural
Nominativesalakṣam salakṣe salakṣāṇi
Vocativesalakṣa salakṣe salakṣāṇi
Accusativesalakṣam salakṣe salakṣāṇi
Instrumentalsalakṣeṇa salakṣābhyām salakṣaiḥ
Dativesalakṣāya salakṣābhyām salakṣebhyaḥ
Ablativesalakṣāt salakṣābhyām salakṣebhyaḥ
Genitivesalakṣasya salakṣayoḥ salakṣāṇām
Locativesalakṣe salakṣayoḥ salakṣeṣu

Compound salakṣa -

Adverb -salakṣam -salakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria