Declension table of ?sakūti

Deva

MasculineSingularDualPlural
Nominativesakūtiḥ sakūtī sakūtayaḥ
Vocativesakūte sakūtī sakūtayaḥ
Accusativesakūtim sakūtī sakūtīn
Instrumentalsakūtinā sakūtibhyām sakūtibhiḥ
Dativesakūtaye sakūtibhyām sakūtibhyaḥ
Ablativesakūteḥ sakūtibhyām sakūtibhyaḥ
Genitivesakūteḥ sakūtyoḥ sakūtīnām
Locativesakūtau sakūtyoḥ sakūtiṣu

Compound sakūti -

Adverb -sakūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria