Declension table of ?sakutūhalā

Deva

FeminineSingularDualPlural
Nominativesakutūhalā sakutūhale sakutūhalāḥ
Vocativesakutūhale sakutūhale sakutūhalāḥ
Accusativesakutūhalām sakutūhale sakutūhalāḥ
Instrumentalsakutūhalayā sakutūhalābhyām sakutūhalābhiḥ
Dativesakutūhalāyai sakutūhalābhyām sakutūhalābhyaḥ
Ablativesakutūhalāyāḥ sakutūhalābhyām sakutūhalābhyaḥ
Genitivesakutūhalāyāḥ sakutūhalayoḥ sakutūhalānām
Locativesakutūhalāyām sakutūhalayoḥ sakutūhalāsu

Adverb -sakutūhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria