Declension table of ?sakusumāstaraṇa

Deva

NeuterSingularDualPlural
Nominativesakusumāstaraṇam sakusumāstaraṇe sakusumāstaraṇāni
Vocativesakusumāstaraṇa sakusumāstaraṇe sakusumāstaraṇāni
Accusativesakusumāstaraṇam sakusumāstaraṇe sakusumāstaraṇāni
Instrumentalsakusumāstaraṇena sakusumāstaraṇābhyām sakusumāstaraṇaiḥ
Dativesakusumāstaraṇāya sakusumāstaraṇābhyām sakusumāstaraṇebhyaḥ
Ablativesakusumāstaraṇāt sakusumāstaraṇābhyām sakusumāstaraṇebhyaḥ
Genitivesakusumāstaraṇasya sakusumāstaraṇayoḥ sakusumāstaraṇānām
Locativesakusumāstaraṇe sakusumāstaraṇayoḥ sakusumāstaraṇeṣu

Compound sakusumāstaraṇa -

Adverb -sakusumāstaraṇam -sakusumāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria