Declension table of ?sakusumāstaraṇa

Deva

MasculineSingularDualPlural
Nominativesakusumāstaraṇaḥ sakusumāstaraṇau sakusumāstaraṇāḥ
Vocativesakusumāstaraṇa sakusumāstaraṇau sakusumāstaraṇāḥ
Accusativesakusumāstaraṇam sakusumāstaraṇau sakusumāstaraṇān
Instrumentalsakusumāstaraṇena sakusumāstaraṇābhyām sakusumāstaraṇaiḥ sakusumāstaraṇebhiḥ
Dativesakusumāstaraṇāya sakusumāstaraṇābhyām sakusumāstaraṇebhyaḥ
Ablativesakusumāstaraṇāt sakusumāstaraṇābhyām sakusumāstaraṇebhyaḥ
Genitivesakusumāstaraṇasya sakusumāstaraṇayoḥ sakusumāstaraṇānām
Locativesakusumāstaraṇe sakusumāstaraṇayoḥ sakusumāstaraṇeṣu

Compound sakusumāstaraṇa -

Adverb -sakusumāstaraṇam -sakusumāstaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria