Declension table of sakula

Deva

NeuterSingularDualPlural
Nominativesakulam sakule sakulāni
Vocativesakula sakule sakulāni
Accusativesakulam sakule sakulāni
Instrumentalsakulena sakulābhyām sakulaiḥ
Dativesakulāya sakulābhyām sakulebhyaḥ
Ablativesakulāt sakulābhyām sakulebhyaḥ
Genitivesakulasya sakulayoḥ sakulānām
Locativesakule sakulayoḥ sakuleṣu

Compound sakula -

Adverb -sakulam -sakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria