Declension table of sakula

Deva

MasculineSingularDualPlural
Nominativesakulaḥ sakulau sakulāḥ
Vocativesakula sakulau sakulāḥ
Accusativesakulam sakulau sakulān
Instrumentalsakulena sakulābhyām sakulaiḥ sakulebhiḥ
Dativesakulāya sakulābhyām sakulebhyaḥ
Ablativesakulāt sakulābhyām sakulebhyaḥ
Genitivesakulasya sakulayoḥ sakulānām
Locativesakule sakulayoḥ sakuleṣu

Compound sakula -

Adverb -sakulam -sakulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria