Declension table of ?sakukṣi

Deva

MasculineSingularDualPlural
Nominativesakukṣiḥ sakukṣī sakukṣayaḥ
Vocativesakukṣe sakukṣī sakukṣayaḥ
Accusativesakukṣim sakukṣī sakukṣīn
Instrumentalsakukṣiṇā sakukṣibhyām sakukṣibhiḥ
Dativesakukṣaye sakukṣibhyām sakukṣibhyaḥ
Ablativesakukṣeḥ sakukṣibhyām sakukṣibhyaḥ
Genitivesakukṣeḥ sakukṣyoḥ sakukṣīṇām
Locativesakukṣau sakukṣyoḥ sakukṣiṣu

Compound sakukṣi -

Adverb -sakukṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria