Declension table of ?sakuṭumba

Deva

NeuterSingularDualPlural
Nominativesakuṭumbam sakuṭumbe sakuṭumbāni
Vocativesakuṭumba sakuṭumbe sakuṭumbāni
Accusativesakuṭumbam sakuṭumbe sakuṭumbāni
Instrumentalsakuṭumbena sakuṭumbābhyām sakuṭumbaiḥ
Dativesakuṭumbāya sakuṭumbābhyām sakuṭumbebhyaḥ
Ablativesakuṭumbāt sakuṭumbābhyām sakuṭumbebhyaḥ
Genitivesakuṭumbasya sakuṭumbayoḥ sakuṭumbānām
Locativesakuṭumbe sakuṭumbayoḥ sakuṭumbeṣu

Compound sakuṭumba -

Adverb -sakuṭumbam -sakuṭumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria