Declension table of ?sakuṣṭhikā

Deva

FeminineSingularDualPlural
Nominativesakuṣṭhikā sakuṣṭhike sakuṣṭhikāḥ
Vocativesakuṣṭhike sakuṣṭhike sakuṣṭhikāḥ
Accusativesakuṣṭhikām sakuṣṭhike sakuṣṭhikāḥ
Instrumentalsakuṣṭhikayā sakuṣṭhikābhyām sakuṣṭhikābhiḥ
Dativesakuṣṭhikāyai sakuṣṭhikābhyām sakuṣṭhikābhyaḥ
Ablativesakuṣṭhikāyāḥ sakuṣṭhikābhyām sakuṣṭhikābhyaḥ
Genitivesakuṣṭhikāyāḥ sakuṣṭhikayoḥ sakuṣṭhikānām
Locativesakuṣṭhikāyām sakuṣṭhikayoḥ sakuṣṭhikāsu

Adverb -sakuṣṭhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria