Declension table of ?sakuṇḍalā

Deva

FeminineSingularDualPlural
Nominativesakuṇḍalā sakuṇḍale sakuṇḍalāḥ
Vocativesakuṇḍale sakuṇḍale sakuṇḍalāḥ
Accusativesakuṇḍalām sakuṇḍale sakuṇḍalāḥ
Instrumentalsakuṇḍalayā sakuṇḍalābhyām sakuṇḍalābhiḥ
Dativesakuṇḍalāyai sakuṇḍalābhyām sakuṇḍalābhyaḥ
Ablativesakuṇḍalāyāḥ sakuṇḍalābhyām sakuṇḍalābhyaḥ
Genitivesakuṇḍalāyāḥ sakuṇḍalayoḥ sakuṇḍalānām
Locativesakuṇḍalāyām sakuṇḍalayoḥ sakuṇḍalāsu

Adverb -sakuṇḍalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria