Declension table of ?sakuṇḍala

Deva

MasculineSingularDualPlural
Nominativesakuṇḍalaḥ sakuṇḍalau sakuṇḍalāḥ
Vocativesakuṇḍala sakuṇḍalau sakuṇḍalāḥ
Accusativesakuṇḍalam sakuṇḍalau sakuṇḍalān
Instrumentalsakuṇḍalena sakuṇḍalābhyām sakuṇḍalaiḥ sakuṇḍalebhiḥ
Dativesakuṇḍalāya sakuṇḍalābhyām sakuṇḍalebhyaḥ
Ablativesakuṇḍalāt sakuṇḍalābhyām sakuṇḍalebhyaḥ
Genitivesakuṇḍalasya sakuṇḍalayoḥ sakuṇḍalānām
Locativesakuṇḍale sakuṇḍalayoḥ sakuṇḍaleṣu

Compound sakuṇḍala -

Adverb -sakuṇḍalam -sakuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria