Declension table of ?sakuṇḍā

Deva

FeminineSingularDualPlural
Nominativesakuṇḍā sakuṇḍe sakuṇḍāḥ
Vocativesakuṇḍe sakuṇḍe sakuṇḍāḥ
Accusativesakuṇḍām sakuṇḍe sakuṇḍāḥ
Instrumentalsakuṇḍayā sakuṇḍābhyām sakuṇḍābhiḥ
Dativesakuṇḍāyai sakuṇḍābhyām sakuṇḍābhyaḥ
Ablativesakuṇḍāyāḥ sakuṇḍābhyām sakuṇḍābhyaḥ
Genitivesakuṇḍāyāḥ sakuṇḍayoḥ sakuṇḍānām
Locativesakuṇḍāyām sakuṇḍayoḥ sakuṇḍāsu

Adverb -sakuṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria