Declension table of ?saktuprasthīyā

Deva

FeminineSingularDualPlural
Nominativesaktuprasthīyā saktuprasthīye saktuprasthīyāḥ
Vocativesaktuprasthīye saktuprasthīye saktuprasthīyāḥ
Accusativesaktuprasthīyām saktuprasthīye saktuprasthīyāḥ
Instrumentalsaktuprasthīyayā saktuprasthīyābhyām saktuprasthīyābhiḥ
Dativesaktuprasthīyāyai saktuprasthīyābhyām saktuprasthīyābhyaḥ
Ablativesaktuprasthīyāyāḥ saktuprasthīyābhyām saktuprasthīyābhyaḥ
Genitivesaktuprasthīyāyāḥ saktuprasthīyayoḥ saktuprasthīyānām
Locativesaktuprasthīyāyām saktuprasthīyayoḥ saktuprasthīyāsu

Adverb -saktuprasthīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria