Declension table of ?saktuprasthīya

Deva

MasculineSingularDualPlural
Nominativesaktuprasthīyaḥ saktuprasthīyau saktuprasthīyāḥ
Vocativesaktuprasthīya saktuprasthīyau saktuprasthīyāḥ
Accusativesaktuprasthīyam saktuprasthīyau saktuprasthīyān
Instrumentalsaktuprasthīyena saktuprasthīyābhyām saktuprasthīyaiḥ saktuprasthīyebhiḥ
Dativesaktuprasthīyāya saktuprasthīyābhyām saktuprasthīyebhyaḥ
Ablativesaktuprasthīyāt saktuprasthīyābhyām saktuprasthīyebhyaḥ
Genitivesaktuprasthīyasya saktuprasthīyayoḥ saktuprasthīyānām
Locativesaktuprasthīye saktuprasthīyayoḥ saktuprasthīyeṣu

Compound saktuprasthīya -

Adverb -saktuprasthīyam -saktuprasthīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria