Declension table of ?saktumiśra

Deva

NeuterSingularDualPlural
Nominativesaktumiśram saktumiśre saktumiśrāṇi
Vocativesaktumiśra saktumiśre saktumiśrāṇi
Accusativesaktumiśram saktumiśre saktumiśrāṇi
Instrumentalsaktumiśreṇa saktumiśrābhyām saktumiśraiḥ
Dativesaktumiśrāya saktumiśrābhyām saktumiśrebhyaḥ
Ablativesaktumiśrāt saktumiśrābhyām saktumiśrebhyaḥ
Genitivesaktumiśrasya saktumiśrayoḥ saktumiśrāṇām
Locativesaktumiśre saktumiśrayoḥ saktumiśreṣu

Compound saktumiśra -

Adverb -saktumiśram -saktumiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria