Declension table of ?saktumiśra

Deva

MasculineSingularDualPlural
Nominativesaktumiśraḥ saktumiśrau saktumiśrāḥ
Vocativesaktumiśra saktumiśrau saktumiśrāḥ
Accusativesaktumiśram saktumiśrau saktumiśrān
Instrumentalsaktumiśreṇa saktumiśrābhyām saktumiśraiḥ saktumiśrebhiḥ
Dativesaktumiśrāya saktumiśrābhyām saktumiśrebhyaḥ
Ablativesaktumiśrāt saktumiśrābhyām saktumiśrebhyaḥ
Genitivesaktumiśrasya saktumiśrayoḥ saktumiśrāṇām
Locativesaktumiśre saktumiśrayoḥ saktumiśreṣu

Compound saktumiśra -

Adverb -saktumiśram -saktumiśrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria