Declension table of ?saktulā

Deva

FeminineSingularDualPlural
Nominativesaktulā saktule saktulāḥ
Vocativesaktule saktule saktulāḥ
Accusativesaktulām saktule saktulāḥ
Instrumentalsaktulayā saktulābhyām saktulābhiḥ
Dativesaktulāyai saktulābhyām saktulābhyaḥ
Ablativesaktulāyāḥ saktulābhyām saktulābhyaḥ
Genitivesaktulāyāḥ saktulayoḥ saktulānām
Locativesaktulāyām saktulayoḥ saktulāsu

Adverb -saktulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria