Declension table of ?saktimatā

Deva

FeminineSingularDualPlural
Nominativesaktimatā saktimate saktimatāḥ
Vocativesaktimate saktimate saktimatāḥ
Accusativesaktimatām saktimate saktimatāḥ
Instrumentalsaktimatayā saktimatābhyām saktimatābhiḥ
Dativesaktimatāyai saktimatābhyām saktimatābhyaḥ
Ablativesaktimatāyāḥ saktimatābhyām saktimatābhyaḥ
Genitivesaktimatāyāḥ saktimatayoḥ saktimatānām
Locativesaktimatāyām saktimatayoḥ saktimatāsu

Adverb -saktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria