Declension table of ?saktimat

Deva

NeuterSingularDualPlural
Nominativesaktimat saktimantī saktimatī saktimanti
Vocativesaktimat saktimantī saktimatī saktimanti
Accusativesaktimat saktimantī saktimatī saktimanti
Instrumentalsaktimatā saktimadbhyām saktimadbhiḥ
Dativesaktimate saktimadbhyām saktimadbhyaḥ
Ablativesaktimataḥ saktimadbhyām saktimadbhyaḥ
Genitivesaktimataḥ saktimatoḥ saktimatām
Locativesaktimati saktimatoḥ saktimatsu

Adverb -saktimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria