Declension table of ?saktimat

Deva

MasculineSingularDualPlural
Nominativesaktimān saktimantau saktimantaḥ
Vocativesaktiman saktimantau saktimantaḥ
Accusativesaktimantam saktimantau saktimataḥ
Instrumentalsaktimatā saktimadbhyām saktimadbhiḥ
Dativesaktimate saktimadbhyām saktimadbhyaḥ
Ablativesaktimataḥ saktimadbhyām saktimadbhyaḥ
Genitivesaktimataḥ saktimatoḥ saktimatām
Locativesaktimati saktimatoḥ saktimatsu

Compound saktimat -

Adverb -saktimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria