Declension table of ?sakthi

Deva

NeuterSingularDualPlural
Nominativesakthi sakthinī sakthīni
Vocativesakthe sakthi sakthinī sakthīni
Accusativesakthi sakthinī sakthīni sakthāni
Instrumentalsakthnā sakthibhyām sakthibhiḥ
Dativesakthne sakthibhyām sakthibhyaḥ
Ablativesakthnaḥ sakthibhyām sakthibhyaḥ
Genitivesakthnaḥ sakthnoḥ sakthnām
Locativesakthni sakthani sakthnoḥ sakthiṣu

Compound sakthi -

Adverb -sakthi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria