Declension table of ?saktavatā

Deva

FeminineSingularDualPlural
Nominativesaktavatā saktavate saktavatāḥ
Vocativesaktavate saktavate saktavatāḥ
Accusativesaktavatām saktavate saktavatāḥ
Instrumentalsaktavatayā saktavatābhyām saktavatābhiḥ
Dativesaktavatāyai saktavatābhyām saktavatābhyaḥ
Ablativesaktavatāyāḥ saktavatābhyām saktavatābhyaḥ
Genitivesaktavatāyāḥ saktavatayoḥ saktavatānām
Locativesaktavatāyām saktavatayoḥ saktavatāsu

Adverb -saktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria