Declension table of ?sakrodhana

Deva

NeuterSingularDualPlural
Nominativesakrodhanam sakrodhane sakrodhanāni
Vocativesakrodhana sakrodhane sakrodhanāni
Accusativesakrodhanam sakrodhane sakrodhanāni
Instrumentalsakrodhanena sakrodhanābhyām sakrodhanaiḥ
Dativesakrodhanāya sakrodhanābhyām sakrodhanebhyaḥ
Ablativesakrodhanāt sakrodhanābhyām sakrodhanebhyaḥ
Genitivesakrodhanasya sakrodhanayoḥ sakrodhanānām
Locativesakrodhane sakrodhanayoḥ sakrodhaneṣu

Compound sakrodhana -

Adverb -sakrodhanam -sakrodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria