Declension table of ?sakroḍa

Deva

NeuterSingularDualPlural
Nominativesakroḍam sakroḍe sakroḍāni
Vocativesakroḍa sakroḍe sakroḍāni
Accusativesakroḍam sakroḍe sakroḍāni
Instrumentalsakroḍena sakroḍābhyām sakroḍaiḥ
Dativesakroḍāya sakroḍābhyām sakroḍebhyaḥ
Ablativesakroḍāt sakroḍābhyām sakroḍebhyaḥ
Genitivesakroḍasya sakroḍayoḥ sakroḍānām
Locativesakroḍe sakroḍayoḥ sakroḍeṣu

Compound sakroḍa -

Adverb -sakroḍam -sakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria