Declension table of ?sakroḍa

Deva

MasculineSingularDualPlural
Nominativesakroḍaḥ sakroḍau sakroḍāḥ
Vocativesakroḍa sakroḍau sakroḍāḥ
Accusativesakroḍam sakroḍau sakroḍān
Instrumentalsakroḍena sakroḍābhyām sakroḍaiḥ sakroḍebhiḥ
Dativesakroḍāya sakroḍābhyām sakroḍebhyaḥ
Ablativesakroḍāt sakroḍābhyām sakroḍebhyaḥ
Genitivesakroḍasya sakroḍayoḥ sakroḍānām
Locativesakroḍe sakroḍayoḥ sakroḍeṣu

Compound sakroḍa -

Adverb -sakroḍam -sakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria