Declension table of ?sakriyatva

Deva

NeuterSingularDualPlural
Nominativesakriyatvam sakriyatve sakriyatvāni
Vocativesakriyatva sakriyatve sakriyatvāni
Accusativesakriyatvam sakriyatve sakriyatvāni
Instrumentalsakriyatvena sakriyatvābhyām sakriyatvaiḥ
Dativesakriyatvāya sakriyatvābhyām sakriyatvebhyaḥ
Ablativesakriyatvāt sakriyatvābhyām sakriyatvebhyaḥ
Genitivesakriyatvasya sakriyatvayoḥ sakriyatvānām
Locativesakriyatve sakriyatvayoḥ sakriyatveṣu

Compound sakriyatva -

Adverb -sakriyatvam -sakriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria