Declension table of ?sakośa

Deva

NeuterSingularDualPlural
Nominativesakośam sakośe sakośāni
Vocativesakośa sakośe sakośāni
Accusativesakośam sakośe sakośāni
Instrumentalsakośena sakośābhyām sakośaiḥ
Dativesakośāya sakośābhyām sakośebhyaḥ
Ablativesakośāt sakośābhyām sakośebhyaḥ
Genitivesakośasya sakośayoḥ sakośānām
Locativesakośe sakośayoḥ sakośeṣu

Compound sakośa -

Adverb -sakośam -sakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria