Declension table of ?sakopavikṛti_ā

Deva

FeminineSingularDualPlural
Nominativesakopavikṛti_ā sakopavikṛti_e sakopavikṛti_āḥ
Vocativesakopavikṛti_e sakopavikṛti_e sakopavikṛti_āḥ
Accusativesakopavikṛti_ām sakopavikṛti_e sakopavikṛti_āḥ
Instrumentalsakopavikṛti_ayā sakopavikṛti_ābhyām sakopavikṛti_ābhiḥ
Dativesakopavikṛti_āyai sakopavikṛti_ābhyām sakopavikṛti_ābhyaḥ
Ablativesakopavikṛti_āyāḥ sakopavikṛti_ābhyām sakopavikṛti_ābhyaḥ
Genitivesakopavikṛti_āyāḥ sakopavikṛti_ayoḥ sakopavikṛti_ānām
Locativesakopavikṛti_āyām sakopavikṛti_ayoḥ sakopavikṛti_āsu

Adverb -sakopavikṛti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria