Declension table of ?sakopavikṛti

Deva

NeuterSingularDualPlural
Nominativesakopavikṛti sakopavikṛtinī sakopavikṛtīni
Vocativesakopavikṛti sakopavikṛtinī sakopavikṛtīni
Accusativesakopavikṛti sakopavikṛtinī sakopavikṛtīni
Instrumentalsakopavikṛtinā sakopavikṛtibhyām sakopavikṛtibhiḥ
Dativesakopavikṛtine sakopavikṛtibhyām sakopavikṛtibhyaḥ
Ablativesakopavikṛtinaḥ sakopavikṛtibhyām sakopavikṛtibhyaḥ
Genitivesakopavikṛtinaḥ sakopavikṛtinoḥ sakopavikṛtīnām
Locativesakopavikṛtini sakopavikṛtinoḥ sakopavikṛtiṣu

Compound sakopavikṛti -

Adverb -sakopavikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria